कर्ष्टव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कर्ष्टव्या
कर्ष्टव्ये
कर्ष्टव्याः
सम्बोधन
कर्ष्टव्ये
कर्ष्टव्ये
कर्ष्टव्याः
द्वितीया
कर्ष्टव्याम्
कर्ष्टव्ये
कर्ष्टव्याः
तृतीया
कर्ष्टव्यया
कर्ष्टव्याभ्याम्
कर्ष्टव्याभिः
चतुर्थी
कर्ष्टव्यायै
कर्ष्टव्याभ्याम्
कर्ष्टव्याभ्यः
पञ्चमी
कर्ष्टव्यायाः
कर्ष्टव्याभ्याम्
कर्ष्टव्याभ्यः
षष्ठी
कर्ष्टव्यायाः
कर्ष्टव्ययोः
कर्ष्टव्यानाम्
सप्तमी
कर्ष्टव्यायाम्
कर्ष्टव्ययोः
कर्ष्टव्यासु
 
एक
द्वि
बहु
प्रथमा
कर्ष्टव्या
कर्ष्टव्ये
कर्ष्टव्याः
सम्बोधन
कर्ष्टव्ये
कर्ष्टव्ये
कर्ष्टव्याः
द्वितीया
कर्ष्टव्याम्
कर्ष्टव्ये
कर्ष्टव्याः
तृतीया
कर्ष्टव्यया
कर्ष्टव्याभ्याम्
कर्ष्टव्याभिः
चतुर्थी
कर्ष्टव्यायै
कर्ष्टव्याभ्याम्
कर्ष्टव्याभ्यः
पञ्चमी
कर्ष्टव्यायाः
कर्ष्टव्याभ्याम्
कर्ष्टव्याभ्यः
षष्ठी
कर्ष्टव्यायाः
कर्ष्टव्ययोः
कर्ष्टव्यानाम्
सप्तमी
कर्ष्टव्यायाम्
कर्ष्टव्ययोः
कर्ष्टव्यासु


अन्याः