कर्शितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कर्शितव्यः
कर्शितव्यौ
कर्शितव्याः
सम्बोधन
कर्शितव्य
कर्शितव्यौ
कर्शितव्याः
द्वितीया
कर्शितव्यम्
कर्शितव्यौ
कर्शितव्यान्
तृतीया
कर्शितव्येन
कर्शितव्याभ्याम्
कर्शितव्यैः
चतुर्थी
कर्शितव्याय
कर्शितव्याभ्याम्
कर्शितव्येभ्यः
पञ्चमी
कर्शितव्यात् / कर्शितव्याद्
कर्शितव्याभ्याम्
कर्शितव्येभ्यः
षष्ठी
कर्शितव्यस्य
कर्शितव्ययोः
कर्शितव्यानाम्
सप्तमी
कर्शितव्ये
कर्शितव्ययोः
कर्शितव्येषु
 
एक
द्वि
बहु
प्रथमा
कर्शितव्यः
कर्शितव्यौ
कर्शितव्याः
सम्बोधन
कर्शितव्य
कर्शितव्यौ
कर्शितव्याः
द्वितीया
कर्शितव्यम्
कर्शितव्यौ
कर्शितव्यान्
तृतीया
कर्शितव्येन
कर्शितव्याभ्याम्
कर्शितव्यैः
चतुर्थी
कर्शितव्याय
कर्शितव्याभ्याम्
कर्शितव्येभ्यः
पञ्चमी
कर्शितव्यात् / कर्शितव्याद्
कर्शितव्याभ्याम्
कर्शितव्येभ्यः
षष्ठी
कर्शितव्यस्य
कर्शितव्ययोः
कर्शितव्यानाम्
सप्तमी
कर्शितव्ये
कर्शितव्ययोः
कर्शितव्येषु


अन्याः