कर्व शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कर्वः
कर्वौ
कर्वाः
सम्बोधन
कर्व
कर्वौ
कर्वाः
द्वितीया
कर्वम्
कर्वौ
कर्वान्
तृतीया
कर्वेण
कर्वाभ्याम्
कर्वैः
चतुर्थी
कर्वाय
कर्वाभ्याम्
कर्वेभ्यः
पञ्चमी
कर्वात् / कर्वाद्
कर्वाभ्याम्
कर्वेभ्यः
षष्ठी
कर्वस्य
कर्वयोः
कर्वाणाम्
सप्तमी
कर्वे
कर्वयोः
कर्वेषु
 
एक
द्वि
बहु
प्रथमा
कर्वः
कर्वौ
कर्वाः
सम्बोधन
कर्व
कर्वौ
कर्वाः
द्वितीया
कर्वम्
कर्वौ
कर्वान्
तृतीया
कर्वेण
कर्वाभ्याम्
कर्वैः
चतुर्थी
कर्वाय
कर्वाभ्याम्
कर्वेभ्यः
पञ्चमी
कर्वात् / कर्वाद्
कर्वाभ्याम्
कर्वेभ्यः
षष्ठी
कर्वस्य
कर्वयोः
कर्वाणाम्
सप्तमी
कर्वे
कर्वयोः
कर्वेषु


अन्याः