कर्व्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कर्व्यः
कर्व्यौ
कर्व्याः
सम्बोधन
कर्व्य
कर्व्यौ
कर्व्याः
द्वितीया
कर्व्यम्
कर्व्यौ
कर्व्यान्
तृतीया
कर्व्येण
कर्व्याभ्याम्
कर्व्यैः
चतुर्थी
कर्व्याय
कर्व्याभ्याम्
कर्व्येभ्यः
पञ्चमी
कर्व्यात् / कर्व्याद्
कर्व्याभ्याम्
कर्व्येभ्यः
षष्ठी
कर्व्यस्य
कर्व्ययोः
कर्व्याणाम्
सप्तमी
कर्व्ये
कर्व्ययोः
कर्व्येषु
 
एक
द्वि
बहु
प्रथमा
कर्व्यः
कर्व्यौ
कर्व्याः
सम्बोधन
कर्व्य
कर्व्यौ
कर्व्याः
द्वितीया
कर्व्यम्
कर्व्यौ
कर्व्यान्
तृतीया
कर्व्येण
कर्व्याभ्याम्
कर्व्यैः
चतुर्थी
कर्व्याय
कर्व्याभ्याम्
कर्व्येभ्यः
पञ्चमी
कर्व्यात् / कर्व्याद्
कर्व्याभ्याम्
कर्व्येभ्यः
षष्ठी
कर्व्यस्य
कर्व्ययोः
कर्व्याणाम्
सप्तमी
कर्व्ये
कर्व्ययोः
कर्व्येषु


अन्याः