कर्वणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कर्वणीयः
कर्वणीयौ
कर्वणीयाः
सम्बोधन
कर्वणीय
कर्वणीयौ
कर्वणीयाः
द्वितीया
कर्वणीयम्
कर्वणीयौ
कर्वणीयान्
तृतीया
कर्वणीयेन
कर्वणीयाभ्याम्
कर्वणीयैः
चतुर्थी
कर्वणीयाय
कर्वणीयाभ्याम्
कर्वणीयेभ्यः
पञ्चमी
कर्वणीयात् / कर्वणीयाद्
कर्वणीयाभ्याम्
कर्वणीयेभ्यः
षष्ठी
कर्वणीयस्य
कर्वणीययोः
कर्वणीयानाम्
सप्तमी
कर्वणीये
कर्वणीययोः
कर्वणीयेषु
 
एक
द्वि
बहु
प्रथमा
कर्वणीयः
कर्वणीयौ
कर्वणीयाः
सम्बोधन
कर्वणीय
कर्वणीयौ
कर्वणीयाः
द्वितीया
कर्वणीयम्
कर्वणीयौ
कर्वणीयान्
तृतीया
कर्वणीयेन
कर्वणीयाभ्याम्
कर्वणीयैः
चतुर्थी
कर्वणीयाय
कर्वणीयाभ्याम्
कर्वणीयेभ्यः
पञ्चमी
कर्वणीयात् / कर्वणीयाद्
कर्वणीयाभ्याम्
कर्वणीयेभ्यः
षष्ठी
कर्वणीयस्य
कर्वणीययोः
कर्वणीयानाम्
सप्तमी
कर्वणीये
कर्वणीययोः
कर्वणीयेषु


अन्याः