कर्ब शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कर्बः
कर्बौ
कर्बाः
सम्बोधन
कर्ब
कर्बौ
कर्बाः
द्वितीया
कर्बम्
कर्बौ
कर्बान्
तृतीया
कर्बेण
कर्बाभ्याम्
कर्बैः
चतुर्थी
कर्बाय
कर्बाभ्याम्
कर्बेभ्यः
पञ्चमी
कर्बात् / कर्बाद्
कर्बाभ्याम्
कर्बेभ्यः
षष्ठी
कर्बस्य
कर्बयोः
कर्बाणाम्
सप्तमी
कर्बे
कर्बयोः
कर्बेषु
 
एक
द्वि
बहु
प्रथमा
कर्बः
कर्बौ
कर्बाः
सम्बोधन
कर्ब
कर्बौ
कर्बाः
द्वितीया
कर्बम्
कर्बौ
कर्बान्
तृतीया
कर्बेण
कर्बाभ्याम्
कर्बैः
चतुर्थी
कर्बाय
कर्बाभ्याम्
कर्बेभ्यः
पञ्चमी
कर्बात् / कर्बाद्
कर्बाभ्याम्
कर्बेभ्यः
षष्ठी
कर्बस्य
कर्बयोः
कर्बाणाम्
सप्तमी
कर्बे
कर्बयोः
कर्बेषु


अन्याः