कर्ब्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कर्ब्यः
कर्ब्यौ
कर्ब्याः
सम्बोधन
कर्ब्य
कर्ब्यौ
कर्ब्याः
द्वितीया
कर्ब्यम्
कर्ब्यौ
कर्ब्यान्
तृतीया
कर्ब्येण
कर्ब्याभ्याम्
कर्ब्यैः
चतुर्थी
कर्ब्याय
कर्ब्याभ्याम्
कर्ब्येभ्यः
पञ्चमी
कर्ब्यात् / कर्ब्याद्
कर्ब्याभ्याम्
कर्ब्येभ्यः
षष्ठी
कर्ब्यस्य
कर्ब्ययोः
कर्ब्याणाम्
सप्तमी
कर्ब्ये
कर्ब्ययोः
कर्ब्येषु
 
एक
द्वि
बहु
प्रथमा
कर्ब्यः
कर्ब्यौ
कर्ब्याः
सम्बोधन
कर्ब्य
कर्ब्यौ
कर्ब्याः
द्वितीया
कर्ब्यम्
कर्ब्यौ
कर्ब्यान्
तृतीया
कर्ब्येण
कर्ब्याभ्याम्
कर्ब्यैः
चतुर्थी
कर्ब्याय
कर्ब्याभ्याम्
कर्ब्येभ्यः
पञ्चमी
कर्ब्यात् / कर्ब्याद्
कर्ब्याभ्याम्
कर्ब्येभ्यः
षष्ठी
कर्ब्यस्य
कर्ब्ययोः
कर्ब्याणाम्
सप्तमी
कर्ब्ये
कर्ब्ययोः
कर्ब्येषु


अन्याः