कर्बणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कर्बणीयः
कर्बणीयौ
कर्बणीयाः
सम्बोधन
कर्बणीय
कर्बणीयौ
कर्बणीयाः
द्वितीया
कर्बणीयम्
कर्बणीयौ
कर्बणीयान्
तृतीया
कर्बणीयेन
कर्बणीयाभ्याम्
कर्बणीयैः
चतुर्थी
कर्बणीयाय
कर्बणीयाभ्याम्
कर्बणीयेभ्यः
पञ्चमी
कर्बणीयात् / कर्बणीयाद्
कर्बणीयाभ्याम्
कर्बणीयेभ्यः
षष्ठी
कर्बणीयस्य
कर्बणीययोः
कर्बणीयानाम्
सप्तमी
कर्बणीये
कर्बणीययोः
कर्बणीयेषु
 
एक
द्वि
बहु
प्रथमा
कर्बणीयः
कर्बणीयौ
कर्बणीयाः
सम्बोधन
कर्बणीय
कर्बणीयौ
कर्बणीयाः
द्वितीया
कर्बणीयम्
कर्बणीयौ
कर्बणीयान्
तृतीया
कर्बणीयेन
कर्बणीयाभ्याम्
कर्बणीयैः
चतुर्थी
कर्बणीयाय
कर्बणीयाभ्याम्
कर्बणीयेभ्यः
पञ्चमी
कर्बणीयात् / कर्बणीयाद्
कर्बणीयाभ्याम्
कर्बणीयेभ्यः
षष्ठी
कर्बणीयस्य
कर्बणीययोः
कर्बणीयानाम्
सप्तमी
कर्बणीये
कर्बणीययोः
कर्बणीयेषु


अन्याः