कर्द् धातुरूपाणि - कर्दँ कुत्सिते शब्दे - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
कर्दति
कर्दतः
कर्दन्ति
मध्यम
कर्दसि
कर्दथः
कर्दथ
उत्तम
कर्दामि
कर्दावः
कर्दामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चकर्द
चकर्दतुः
चकर्दुः
मध्यम
चकर्दिथ
चकर्दथुः
चकर्द
उत्तम
चकर्द
चकर्दिव
चकर्दिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
कर्दिता
कर्दितारौ
कर्दितारः
मध्यम
कर्दितासि
कर्दितास्थः
कर्दितास्थ
उत्तम
कर्दितास्मि
कर्दितास्वः
कर्दितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
कर्दिष्यति
कर्दिष्यतः
कर्दिष्यन्ति
मध्यम
कर्दिष्यसि
कर्दिष्यथः
कर्दिष्यथ
उत्तम
कर्दिष्यामि
कर्दिष्यावः
कर्दिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
कर्दतात् / कर्दताद् / कर्दतु
कर्दताम्
कर्दन्तु
मध्यम
कर्दतात् / कर्दताद् / कर्द
कर्दतम्
कर्दत
उत्तम
कर्दानि
कर्दाव
कर्दाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकर्दत् / अकर्दद्
अकर्दताम्
अकर्दन्
मध्यम
अकर्दः
अकर्दतम्
अकर्दत
उत्तम
अकर्दम्
अकर्दाव
अकर्दाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
कर्देत् / कर्देद्
कर्देताम्
कर्देयुः
मध्यम
कर्देः
कर्देतम्
कर्देत
उत्तम
कर्देयम्
कर्देव
कर्देम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
कर्द्यात् / कर्द्याद्
कर्द्यास्ताम्
कर्द्यासुः
मध्यम
कर्द्याः
कर्द्यास्तम्
कर्द्यास्त
उत्तम
कर्द्यासम्
कर्द्यास्व
कर्द्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकर्दीत् / अकर्दीद्
अकर्दिष्टाम्
अकर्दिषुः
मध्यम
अकर्दीः
अकर्दिष्टम्
अकर्दिष्ट
उत्तम
अकर्दिषम्
अकर्दिष्व
अकर्दिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकर्दिष्यत् / अकर्दिष्यद्
अकर्दिष्यताम्
अकर्दिष्यन्
मध्यम
अकर्दिष्यः
अकर्दिष्यतम्
अकर्दिष्यत
उत्तम
अकर्दिष्यम्
अकर्दिष्याव
अकर्दिष्याम