कर्त्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कर्त्यः
कर्त्यौ
कर्त्याः
सम्बोधन
कर्त्य
कर्त्यौ
कर्त्याः
द्वितीया
कर्त्यम्
कर्त्यौ
कर्त्यान्
तृतीया
कर्त्येन
कर्त्याभ्याम्
कर्त्यैः
चतुर्थी
कर्त्याय
कर्त्याभ्याम्
कर्त्येभ्यः
पञ्चमी
कर्त्यात् / कर्त्याद्
कर्त्याभ्याम्
कर्त्येभ्यः
षष्ठी
कर्त्यस्य
कर्त्ययोः
कर्त्यानाम्
सप्तमी
कर्त्ये
कर्त्ययोः
कर्त्येषु
 
एक
द्वि
बहु
प्रथमा
कर्त्यः
कर्त्यौ
कर्त्याः
सम्बोधन
कर्त्य
कर्त्यौ
कर्त्याः
द्वितीया
कर्त्यम्
कर्त्यौ
कर्त्यान्
तृतीया
कर्त्येन
कर्त्याभ्याम्
कर्त्यैः
चतुर्थी
कर्त्याय
कर्त्याभ्याम्
कर्त्येभ्यः
पञ्चमी
कर्त्यात् / कर्त्याद्
कर्त्याभ्याम्
कर्त्येभ्यः
षष्ठी
कर्त्यस्य
कर्त्ययोः
कर्त्यानाम्
सप्तमी
कर्त्ये
कर्त्ययोः
कर्त्येषु


अन्याः