कर्तित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कर्तितः
कर्तितौ
कर्तिताः
सम्बोधन
कर्तित
कर्तितौ
कर्तिताः
द्वितीया
कर्तितम्
कर्तितौ
कर्तितान्
तृतीया
कर्तितेन
कर्तिताभ्याम्
कर्तितैः
चतुर्थी
कर्तिताय
कर्तिताभ्याम्
कर्तितेभ्यः
पञ्चमी
कर्तितात् / कर्तिताद्
कर्तिताभ्याम्
कर्तितेभ्यः
षष्ठी
कर्तितस्य
कर्तितयोः
कर्तितानाम्
सप्तमी
कर्तिते
कर्तितयोः
कर्तितेषु
 
एक
द्वि
बहु
प्रथमा
कर्तितः
कर्तितौ
कर्तिताः
सम्बोधन
कर्तित
कर्तितौ
कर्तिताः
द्वितीया
कर्तितम्
कर्तितौ
कर्तितान्
तृतीया
कर्तितेन
कर्तिताभ्याम्
कर्तितैः
चतुर्थी
कर्तिताय
कर्तिताभ्याम्
कर्तितेभ्यः
पञ्चमी
कर्तितात् / कर्तिताद्
कर्तिताभ्याम्
कर्तितेभ्यः
षष्ठी
कर्तितस्य
कर्तितयोः
कर्तितानाम्
सप्तमी
कर्तिते
कर्तितयोः
कर्तितेषु


अन्याः