कर्ण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कर्णः
कर्णौ
कर्णाः
सम्बोधन
कर्ण
कर्णौ
कर्णाः
द्वितीया
कर्णम्
कर्णौ
कर्णान्
तृतीया
कर्णेन
कर्णाभ्याम्
कर्णैः
चतुर्थी
कर्णाय
कर्णाभ्याम्
कर्णेभ्यः
पञ्चमी
कर्णात् / कर्णाद्
कर्णाभ्याम्
कर्णेभ्यः
षष्ठी
कर्णस्य
कर्णयोः
कर्णानाम्
सप्तमी
कर्णे
कर्णयोः
कर्णेषु
 
एक
द्वि
बहु
प्रथमा
कर्णः
कर्णौ
कर्णाः
सम्बोधन
कर्ण
कर्णौ
कर्णाः
द्वितीया
कर्णम्
कर्णौ
कर्णान्
तृतीया
कर्णेन
कर्णाभ्याम्
कर्णैः
चतुर्थी
कर्णाय
कर्णाभ्याम्
कर्णेभ्यः
पञ्चमी
कर्णात् / कर्णाद्
कर्णाभ्याम्
कर्णेभ्यः
षष्ठी
कर्णस्य
कर्णयोः
कर्णानाम्
सप्तमी
कर्णे
कर्णयोः
कर्णेषु


अन्याः