कर्णकित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कर्णकितः
कर्णकितौ
कर्णकिताः
सम्बोधन
कर्णकित
कर्णकितौ
कर्णकिताः
द्वितीया
कर्णकितम्
कर्णकितौ
कर्णकितान्
तृतीया
कर्णकितेन
कर्णकिताभ्याम्
कर्णकितैः
चतुर्थी
कर्णकिताय
कर्णकिताभ्याम्
कर्णकितेभ्यः
पञ्चमी
कर्णकितात् / कर्णकिताद्
कर्णकिताभ्याम्
कर्णकितेभ्यः
षष्ठी
कर्णकितस्य
कर्णकितयोः
कर्णकितानाम्
सप्तमी
कर्णकिते
कर्णकितयोः
कर्णकितेषु
 
एक
द्वि
बहु
प्रथमा
कर्णकितः
कर्णकितौ
कर्णकिताः
सम्बोधन
कर्णकित
कर्णकितौ
कर्णकिताः
द्वितीया
कर्णकितम्
कर्णकितौ
कर्णकितान्
तृतीया
कर्णकितेन
कर्णकिताभ्याम्
कर्णकितैः
चतुर्थी
कर्णकिताय
कर्णकिताभ्याम्
कर्णकितेभ्यः
पञ्चमी
कर्णकितात् / कर्णकिताद्
कर्णकिताभ्याम्
कर्णकितेभ्यः
षष्ठी
कर्णकितस्य
कर्णकितयोः
कर्णकितानाम्
सप्तमी
कर्णकिते
कर्णकितयोः
कर्णकितेषु


अन्याः