करितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
करितव्यः
करितव्यौ
करितव्याः
सम्बोधन
करितव्य
करितव्यौ
करितव्याः
द्वितीया
करितव्यम्
करितव्यौ
करितव्यान्
तृतीया
करितव्येन
करितव्याभ्याम्
करितव्यैः
चतुर्थी
करितव्याय
करितव्याभ्याम्
करितव्येभ्यः
पञ्चमी
करितव्यात् / करितव्याद्
करितव्याभ्याम्
करितव्येभ्यः
षष्ठी
करितव्यस्य
करितव्ययोः
करितव्यानाम्
सप्तमी
करितव्ये
करितव्ययोः
करितव्येषु
 
एक
द्वि
बहु
प्रथमा
करितव्यः
करितव्यौ
करितव्याः
सम्बोधन
करितव्य
करितव्यौ
करितव्याः
द्वितीया
करितव्यम्
करितव्यौ
करितव्यान्
तृतीया
करितव्येन
करितव्याभ्याम्
करितव्यैः
चतुर्थी
करितव्याय
करितव्याभ्याम्
करितव्येभ्यः
पञ्चमी
करितव्यात् / करितव्याद्
करितव्याभ्याम्
करितव्येभ्यः
षष्ठी
करितव्यस्य
करितव्ययोः
करितव्यानाम्
सप्तमी
करितव्ये
करितव्ययोः
करितव्येषु


अन्याः