करण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
करणः
करणौ
करणाः
सम्बोधन
करण
करणौ
करणाः
द्वितीया
करणम्
करणौ
करणान्
तृतीया
करणेन
करणाभ्याम्
करणैः
चतुर्थी
करणाय
करणाभ्याम्
करणेभ्यः
पञ्चमी
करणात् / करणाद्
करणाभ्याम्
करणेभ्यः
षष्ठी
करणस्य
करणयोः
करणानाम्
सप्तमी
करणे
करणयोः
करणेषु
 
एक
द्वि
बहु
प्रथमा
करणः
करणौ
करणाः
सम्बोधन
करण
करणौ
करणाः
द्वितीया
करणम्
करणौ
करणान्
तृतीया
करणेन
करणाभ्याम्
करणैः
चतुर्थी
करणाय
करणाभ्याम्
करणेभ्यः
पञ्चमी
करणात् / करणाद्
करणाभ्याम्
करणेभ्यः
षष्ठी
करणस्य
करणयोः
करणानाम्
सप्तमी
करणे
करणयोः
करणेषु


अन्याः