कम्प शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कम्पः
कम्पौ
कम्पाः
सम्बोधन
कम्प
कम्पौ
कम्पाः
द्वितीया
कम्पम्
कम्पौ
कम्पान्
तृतीया
कम्पेन
कम्पाभ्याम्
कम्पैः
चतुर्थी
कम्पाय
कम्पाभ्याम्
कम्पेभ्यः
पञ्चमी
कम्पात् / कम्पाद्
कम्पाभ्याम्
कम्पेभ्यः
षष्ठी
कम्पस्य
कम्पयोः
कम्पानाम्
सप्तमी
कम्पे
कम्पयोः
कम्पेषु
 
एक
द्वि
बहु
प्रथमा
कम्पः
कम्पौ
कम्पाः
सम्बोधन
कम्प
कम्पौ
कम्पाः
द्वितीया
कम्पम्
कम्पौ
कम्पान्
तृतीया
कम्पेन
कम्पाभ्याम्
कम्पैः
चतुर्थी
कम्पाय
कम्पाभ्याम्
कम्पेभ्यः
पञ्चमी
कम्पात् / कम्पाद्
कम्पाभ्याम्
कम्पेभ्यः
षष्ठी
कम्पस्य
कम्पयोः
कम्पानाम्
सप्तमी
कम्पे
कम्पयोः
कम्पेषु


अन्याः