कम्पमान ശബ്ദ രൂപ്

(പുല്ലിംഗം)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
कम्पमानः
कम्पमानौ
कम्पमानाः
സംബോധന
कम्पमान
कम्पमानौ
कम्पमानाः
ദ്വിതീയാ
कम्पमानम्
कम्पमानौ
कम्पमानान्
തൃതീയാ
कम्पमानेन
कम्पमानाभ्याम्
कम्पमानैः
ചതുർഥീ
कम्पमानाय
कम्पमानाभ्याम्
कम्पमानेभ्यः
പഞ്ചമീ
कम्पमानात् / कम्पमानाद्
कम्पमानाभ्याम्
कम्पमानेभ्यः
ഷഷ്ഠീ
कम्पमानस्य
कम्पमानयोः
कम्पमानानाम्
സപ്തമീ
कम्पमाने
कम्पमानयोः
कम्पमानेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
कम्पमानः
कम्पमानौ
कम्पमानाः
സംബോധന
कम्पमान
कम्पमानौ
कम्पमानाः
ദ്വിതീയാ
कम्पमानम्
कम्पमानौ
कम्पमानान्
തൃതീയാ
कम्पमानेन
कम्पमानाभ्याम्
कम्पमानैः
ചതുർഥീ
कम्पमानाय
कम्पमानाभ्याम्
कम्पमानेभ्यः
പഞ്ചമീ
कम्पमानात् / कम्पमानाद्
कम्पमानाभ्याम्
कम्पमानेभ्यः
ഷഷ്ഠീ
कम्पमानस्य
कम्पमानयोः
कम्पमानानाम्
സപ്തമീ
कम्पमाने
कम्पमानयोः
कम्पमानेषु


മറ്റുള്ളവ