कम्पमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कम्पमानः
कम्पमानौ
कम्पमानाः
सम्बोधन
कम्पमान
कम्पमानौ
कम्पमानाः
द्वितीया
कम्पमानम्
कम्पमानौ
कम्पमानान्
तृतीया
कम्पमानेन
कम्पमानाभ्याम्
कम्पमानैः
चतुर्थी
कम्पमानाय
कम्पमानाभ्याम्
कम्पमानेभ्यः
पञ्चमी
कम्पमानात् / कम्पमानाद्
कम्पमानाभ्याम्
कम्पमानेभ्यः
षष्ठी
कम्पमानस्य
कम्पमानयोः
कम्पमानानाम्
सप्तमी
कम्पमाने
कम्पमानयोः
कम्पमानेषु
 
एक
द्वि
बहु
प्रथमा
कम्पमानः
कम्पमानौ
कम्पमानाः
सम्बोधन
कम्पमान
कम्पमानौ
कम्पमानाः
द्वितीया
कम्पमानम्
कम्पमानौ
कम्पमानान्
तृतीया
कम्पमानेन
कम्पमानाभ्याम्
कम्पमानैः
चतुर्थी
कम्पमानाय
कम्पमानाभ्याम्
कम्पमानेभ्यः
पञ्चमी
कम्पमानात् / कम्पमानाद्
कम्पमानाभ्याम्
कम्पमानेभ्यः
षष्ठी
कम्पमानस्य
कम्पमानयोः
कम्पमानानाम्
सप्तमी
कम्पमाने
कम्पमानयोः
कम्पमानेषु


अन्याः