कम्पक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कम्पकः
कम्पकौ
कम्पकाः
सम्बोधन
कम्पक
कम्पकौ
कम्पकाः
द्वितीया
कम्पकम्
कम्पकौ
कम्पकान्
तृतीया
कम्पकेन
कम्पकाभ्याम्
कम्पकैः
चतुर्थी
कम्पकाय
कम्पकाभ्याम्
कम्पकेभ्यः
पञ्चमी
कम्पकात् / कम्पकाद्
कम्पकाभ्याम्
कम्पकेभ्यः
षष्ठी
कम्पकस्य
कम्पकयोः
कम्पकानाम्
सप्तमी
कम्पके
कम्पकयोः
कम्पकेषु
 
एक
द्वि
बहु
प्रथमा
कम्पकः
कम्पकौ
कम्पकाः
सम्बोधन
कम्पक
कम्पकौ
कम्पकाः
द्वितीया
कम्पकम्
कम्पकौ
कम्पकान्
तृतीया
कम्पकेन
कम्पकाभ्याम्
कम्पकैः
चतुर्थी
कम्पकाय
कम्पकाभ्याम्
कम्पकेभ्यः
पञ्चमी
कम्पकात् / कम्पकाद्
कम्पकाभ्याम्
कम्पकेभ्यः
षष्ठी
कम्पकस्य
कम्पकयोः
कम्पकानाम्
सप्तमी
कम्पके
कम्पकयोः
कम्पकेषु


अन्याः