कब शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कबः
कबौ
कबाः
सम्बोधन
कब
कबौ
कबाः
द्वितीया
कबम्
कबौ
कबान्
तृतीया
कबेन
कबाभ्याम्
कबैः
चतुर्थी
कबाय
कबाभ्याम्
कबेभ्यः
पञ्चमी
कबात् / कबाद्
कबाभ्याम्
कबेभ्यः
षष्ठी
कबस्य
कबयोः
कबानाम्
सप्तमी
कबे
कबयोः
कबेषु
 
एक
द्वि
बहु
प्रथमा
कबः
कबौ
कबाः
सम्बोधन
कब
कबौ
कबाः
द्वितीया
कबम्
कबौ
कबान्
तृतीया
कबेन
कबाभ्याम्
कबैः
चतुर्थी
कबाय
कबाभ्याम्
कबेभ्यः
पञ्चमी
कबात् / कबाद्
कबाभ्याम्
कबेभ्यः
षष्ठी
कबस्य
कबयोः
कबानाम्
सप्तमी
कबे
कबयोः
कबेषु


अन्याः