कब्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कब्यः
कब्यौ
कब्याः
सम्बोधन
कब्य
कब्यौ
कब्याः
द्वितीया
कब्यम्
कब्यौ
कब्यान्
तृतीया
कब्येन
कब्याभ्याम्
कब्यैः
चतुर्थी
कब्याय
कब्याभ्याम्
कब्येभ्यः
पञ्चमी
कब्यात् / कब्याद्
कब्याभ्याम्
कब्येभ्यः
षष्ठी
कब्यस्य
कब्ययोः
कब्यानाम्
सप्तमी
कब्ये
कब्ययोः
कब्येषु
 
एक
द्वि
बहु
प्रथमा
कब्यः
कब्यौ
कब्याः
सम्बोधन
कब्य
कब्यौ
कब्याः
द्वितीया
कब्यम्
कब्यौ
कब्यान्
तृतीया
कब्येन
कब्याभ्याम्
कब्यैः
चतुर्थी
कब्याय
कब्याभ्याम्
कब्येभ्यः
पञ्चमी
कब्यात् / कब्याद्
कब्याभ्याम्
कब्येभ्यः
षष्ठी
कब्यस्य
कब्ययोः
कब्यानाम्
सप्तमी
कब्ये
कब्ययोः
कब्येषु


अन्याः