कबित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कबितः
कबितौ
कबिताः
सम्बोधन
कबित
कबितौ
कबिताः
द्वितीया
कबितम्
कबितौ
कबितान्
तृतीया
कबितेन
कबिताभ्याम्
कबितैः
चतुर्थी
कबिताय
कबिताभ्याम्
कबितेभ्यः
पञ्चमी
कबितात् / कबिताद्
कबिताभ्याम्
कबितेभ्यः
षष्ठी
कबितस्य
कबितयोः
कबितानाम्
सप्तमी
कबिते
कबितयोः
कबितेषु
 
एक
द्वि
बहु
प्रथमा
कबितः
कबितौ
कबिताः
सम्बोधन
कबित
कबितौ
कबिताः
द्वितीया
कबितम्
कबितौ
कबितान्
तृतीया
कबितेन
कबिताभ्याम्
कबितैः
चतुर्थी
कबिताय
कबिताभ्याम्
कबितेभ्यः
पञ्चमी
कबितात् / कबिताद्
कबिताभ्याम्
कबितेभ्यः
षष्ठी
कबितस्य
कबितयोः
कबितानाम्
सप्तमी
कबिते
कबितयोः
कबितेषु


अन्याः