कपोतकीय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कपोतकीयम्
कपोतकीये
कपोतकीयानि
सम्बोधन
कपोतकीय
कपोतकीये
कपोतकीयानि
द्वितीया
कपोतकीयम्
कपोतकीये
कपोतकीयानि
तृतीया
कपोतकीयेन
कपोतकीयाभ्याम्
कपोतकीयैः
चतुर्थी
कपोतकीयाय
कपोतकीयाभ्याम्
कपोतकीयेभ्यः
पञ्चमी
कपोतकीयात् / कपोतकीयाद्
कपोतकीयाभ्याम्
कपोतकीयेभ्यः
षष्ठी
कपोतकीयस्य
कपोतकीययोः
कपोतकीयानाम्
सप्तमी
कपोतकीये
कपोतकीययोः
कपोतकीयेषु
 
एक
द्वि
बहु
प्रथमा
कपोतकीयम्
कपोतकीये
कपोतकीयानि
सम्बोधन
कपोतकीय
कपोतकीये
कपोतकीयानि
द्वितीया
कपोतकीयम्
कपोतकीये
कपोतकीयानि
तृतीया
कपोतकीयेन
कपोतकीयाभ्याम्
कपोतकीयैः
चतुर्थी
कपोतकीयाय
कपोतकीयाभ्याम्
कपोतकीयेभ्यः
पञ्चमी
कपोतकीयात् / कपोतकीयाद्
कपोतकीयाभ्याम्
कपोतकीयेभ्यः
षष्ठी
कपोतकीयस्य
कपोतकीययोः
कपोतकीयानाम्
सप्तमी
कपोतकीये
कपोतकीययोः
कपोतकीयेषु


अन्याः