कपाल शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कपालः
कपालौ
कपालाः
सम्बोधन
कपाल
कपालौ
कपालाः
द्वितीया
कपालम्
कपालौ
कपालान्
तृतीया
कपालेन
कपालाभ्याम्
कपालैः
चतुर्थी
कपालाय
कपालाभ्याम्
कपालेभ्यः
पञ्चमी
कपालात् / कपालाद्
कपालाभ्याम्
कपालेभ्यः
षष्ठी
कपालस्य
कपालयोः
कपालानाम्
सप्तमी
कपाले
कपालयोः
कपालेषु
 
एक
द्वि
बहु
प्रथमा
कपालः
कपालौ
कपालाः
सम्बोधन
कपाल
कपालौ
कपालाः
द्वितीया
कपालम्
कपालौ
कपालान्
तृतीया
कपालेन
कपालाभ्याम्
कपालैः
चतुर्थी
कपालाय
कपालाभ्याम्
कपालेभ्यः
पञ्चमी
कपालात् / कपालाद्
कपालाभ्याम्
कपालेभ्यः
षष्ठी
कपालस्य
कपालयोः
कपालानाम्
सप्तमी
कपाले
कपालयोः
कपालेषु