कन्द शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कन्दः
कन्दौ
कन्दाः
सम्बोधन
कन्द
कन्दौ
कन्दाः
द्वितीया
कन्दम्
कन्दौ
कन्दान्
तृतीया
कन्देन
कन्दाभ्याम्
कन्दैः
चतुर्थी
कन्दाय
कन्दाभ्याम्
कन्देभ्यः
पञ्चमी
कन्दात् / कन्दाद्
कन्दाभ्याम्
कन्देभ्यः
षष्ठी
कन्दस्य
कन्दयोः
कन्दानाम्
सप्तमी
कन्दे
कन्दयोः
कन्देषु
 
एक
द्वि
बहु
प्रथमा
कन्दः
कन्दौ
कन्दाः
सम्बोधन
कन्द
कन्दौ
कन्दाः
द्वितीया
कन्दम्
कन्दौ
कन्दान्
तृतीया
कन्देन
कन्दाभ्याम्
कन्दैः
चतुर्थी
कन्दाय
कन्दाभ्याम्
कन्देभ्यः
पञ्चमी
कन्दात् / कन्दाद्
कन्दाभ्याम्
कन्देभ्यः
षष्ठी
कन्दस्य
कन्दयोः
कन्दानाम्
सप्तमी
कन्दे
कन्दयोः
कन्देषु


अन्याः