कन्दनीय Shabd Roop
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कन्दनीयः
कन्दनीयौ
कन्दनीयाः
सम्बोधन
कन्दनीय
कन्दनीयौ
कन्दनीयाः
द्वितीया
कन्दनीयम्
कन्दनीयौ
कन्दनीयान्
तृतीया
कन्दनीयेन
कन्दनीयाभ्याम्
कन्दनीयैः
चतुर्थी
कन्दनीयाय
कन्दनीयाभ्याम्
कन्दनीयेभ्यः
पञ्चमी
कन्दनीयात् / कन्दनीयाद्
कन्दनीयाभ्याम्
कन्दनीयेभ्यः
षष्ठी
कन्दनीयस्य
कन्दनीययोः
कन्दनीयानाम्
सप्तमी
कन्दनीये
कन्दनीययोः
कन्दनीयेषु
एक
द्वि
बहु
प्रथमा
कन्दनीयः
कन्दनीयौ
कन्दनीयाः
सम्बोधन
कन्दनीय
कन्दनीयौ
कन्दनीयाः
द्वितीया
कन्दनीयम्
कन्दनीयौ
कन्दनीयान्
तृतीया
कन्दनीयेन
कन्दनीयाभ्याम्
कन्दनीयैः
चतुर्थी
कन्दनीयाय
कन्दनीयाभ्याम्
कन्दनीयेभ्यः
पञ्चमी
कन्दनीयात् / कन्दनीयाद्
कन्दनीयाभ्याम्
कन्दनीयेभ्यः
षष्ठी
कन्दनीयस्य
कन्दनीययोः
कन्दनीयानाम्
सप्तमी
कन्दनीये
कन्दनीययोः
कन्दनीयेषु
Others