कन्दक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कन्दकः
कन्दकौ
कन्दकाः
सम्बोधन
कन्दक
कन्दकौ
कन्दकाः
द्वितीया
कन्दकम्
कन्दकौ
कन्दकान्
तृतीया
कन्दकेन
कन्दकाभ्याम्
कन्दकैः
चतुर्थी
कन्दकाय
कन्दकाभ्याम्
कन्दकेभ्यः
पञ्चमी
कन्दकात् / कन्दकाद्
कन्दकाभ्याम्
कन्दकेभ्यः
षष्ठी
कन्दकस्य
कन्दकयोः
कन्दकानाम्
सप्तमी
कन्दके
कन्दकयोः
कन्दकेषु
 
एक
द्वि
बहु
प्रथमा
कन्दकः
कन्दकौ
कन्दकाः
सम्बोधन
कन्दक
कन्दकौ
कन्दकाः
द्वितीया
कन्दकम्
कन्दकौ
कन्दकान्
तृतीया
कन्दकेन
कन्दकाभ्याम्
कन्दकैः
चतुर्थी
कन्दकाय
कन्दकाभ्याम्
कन्दकेभ्यः
पञ्चमी
कन्दकात् / कन्दकाद्
कन्दकाभ्याम्
कन्दकेभ्यः
षष्ठी
कन्दकस्य
कन्दकयोः
कन्दकानाम्
सप्तमी
कन्दके
कन्दकयोः
कन्दकेषु


अन्याः