कनीयस् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कनीयः
कनीयसी
कनीयांसि
सम्बोधन
कनीयः
कनीयसी
कनीयांसि
द्वितीया
कनीयः
कनीयसी
कनीयांसि
तृतीया
कनीयसा
कनीयोभ्याम्
कनीयोभिः
चतुर्थी
कनीयसे
कनीयोभ्याम्
कनीयोभ्यः
पञ्चमी
कनीयसः
कनीयोभ्याम्
कनीयोभ्यः
षष्ठी
कनीयसः
कनीयसोः
कनीयसाम्
सप्तमी
कनीयसि
कनीयसोः
कनीयःसु / कनीयस्सु
 
एक
द्वि
बहु
प्रथमा
कनीयः
कनीयसी
कनीयांसि
सम्बोधन
कनीयः
कनीयसी
कनीयांसि
द्वितीया
कनीयः
कनीयसी
कनीयांसि
तृतीया
कनीयसा
कनीयोभ्याम्
कनीयोभिः
चतुर्थी
कनीयसे
कनीयोभ्याम्
कनीयोभ्यः
पञ्चमी
कनीयसः
कनीयोभ्याम्
कनीयोभ्यः
षष्ठी
कनीयसः
कनीयसोः
कनीयसाम्
सप्तमी
कनीयसि
कनीयसोः
कनीयःसु / कनीयस्सु


अन्याः