कदुष्ण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कदुष्णः
कदुष्णौ
कदुष्णाः
सम्बोधन
कदुष्ण
कदुष्णौ
कदुष्णाः
द्वितीया
कदुष्णम्
कदुष्णौ
कदुष्णान्
तृतीया
कदुष्णेन
कदुष्णाभ्याम्
कदुष्णैः
चतुर्थी
कदुष्णाय
कदुष्णाभ्याम्
कदुष्णेभ्यः
पञ्चमी
कदुष्णात् / कदुष्णाद्
कदुष्णाभ्याम्
कदुष्णेभ्यः
षष्ठी
कदुष्णस्य
कदुष्णयोः
कदुष्णानाम्
सप्तमी
कदुष्णे
कदुष्णयोः
कदुष्णेषु
 
एक
द्वि
बहु
प्रथमा
कदुष्णः
कदुष्णौ
कदुष्णाः
सम्बोधन
कदुष्ण
कदुष्णौ
कदुष्णाः
द्वितीया
कदुष्णम्
कदुष्णौ
कदुष्णान्
तृतीया
कदुष्णेन
कदुष्णाभ्याम्
कदुष्णैः
चतुर्थी
कदुष्णाय
कदुष्णाभ्याम्
कदुष्णेभ्यः
पञ्चमी
कदुष्णात् / कदुष्णाद्
कदुष्णाभ्याम्
कदुष्णेभ्यः
षष्ठी
कदुष्णस्य
कदुष्णयोः
कदुष्णानाम्
सप्तमी
कदुष्णे
कदुष्णयोः
कदुष्णेषु


अन्याः