कथ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कथः
कथौ
कथाः
सम्बोधन
कथ
कथौ
कथाः
द्वितीया
कथम्
कथौ
कथान्
तृतीया
कथेन
कथाभ्याम्
कथैः
चतुर्थी
कथाय
कथाभ्याम्
कथेभ्यः
पञ्चमी
कथात् / कथाद्
कथाभ्याम्
कथेभ्यः
षष्ठी
कथस्य
कथयोः
कथानाम्
सप्तमी
कथे
कथयोः
कथेषु
 
एक
द्वि
बहु
प्रथमा
कथः
कथौ
कथाः
सम्बोधन
कथ
कथौ
कथाः
द्वितीया
कथम्
कथौ
कथान्
तृतीया
कथेन
कथाभ्याम्
कथैः
चतुर्थी
कथाय
कथाभ्याम्
कथेभ्यः
पञ्चमी
कथात् / कथाद्
कथाभ्याम्
कथेभ्यः
षष्ठी
कथस्य
कथयोः
कथानाम्
सप्तमी
कथे
कथयोः
कथेषु


अन्याः