कथयितव्य Shabd Roop

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कथयितव्यः
कथयितव्यौ
कथयितव्याः
सम्बोधन
कथयितव्य
कथयितव्यौ
कथयितव्याः
द्वितीया
कथयितव्यम्
कथयितव्यौ
कथयितव्यान्
तृतीया
कथयितव्येन
कथयितव्याभ्याम्
कथयितव्यैः
चतुर्थी
कथयितव्याय
कथयितव्याभ्याम्
कथयितव्येभ्यः
पञ्चमी
कथयितव्यात् / कथयितव्याद्
कथयितव्याभ्याम्
कथयितव्येभ्यः
षष्ठी
कथयितव्यस्य
कथयितव्ययोः
कथयितव्यानाम्
सप्तमी
कथयितव्ये
कथयितव्ययोः
कथयितव्येषु
 
एक
द्वि
बहु
प्रथमा
कथयितव्यः
कथयितव्यौ
कथयितव्याः
सम्बोधन
कथयितव्य
कथयितव्यौ
कथयितव्याः
द्वितीया
कथयितव्यम्
कथयितव्यौ
कथयितव्यान्
तृतीया
कथयितव्येन
कथयितव्याभ्याम्
कथयितव्यैः
चतुर्थी
कथयितव्याय
कथयितव्याभ्याम्
कथयितव्येभ्यः
पञ्चमी
कथयितव्यात् / कथयितव्याद्
कथयितव्याभ्याम्
कथयितव्येभ्यः
षष्ठी
कथयितव्यस्य
कथयितव्ययोः
कथयितव्यानाम्
सप्तमी
कथयितव्ये
कथयितव्ययोः
कथयितव्येषु


Others