कत्र्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कत्र्यः
कत्र्यौ
कत्र्याः
सम्बोधन
कत्र्य
कत्र्यौ
कत्र्याः
द्वितीया
कत्र्यम्
कत्र्यौ
कत्र्यान्
तृतीया
कत्र्येण
कत्र्याभ्याम्
कत्र्यैः
चतुर्थी
कत्र्याय
कत्र्याभ्याम्
कत्र्येभ्यः
पञ्चमी
कत्र्यात् / कत्र्याद्
कत्र्याभ्याम्
कत्र्येभ्यः
षष्ठी
कत्र्यस्य
कत्र्ययोः
कत्र्याणाम्
सप्तमी
कत्र्ये
कत्र्ययोः
कत्र्येषु
 
एक
द्वि
बहु
प्रथमा
कत्र्यः
कत्र्यौ
कत्र्याः
सम्बोधन
कत्र्य
कत्र्यौ
कत्र्याः
द्वितीया
कत्र्यम्
कत्र्यौ
कत्र्यान्
तृतीया
कत्र्येण
कत्र्याभ्याम्
कत्र्यैः
चतुर्थी
कत्र्याय
कत्र्याभ्याम्
कत्र्येभ्यः
पञ्चमी
कत्र्यात् / कत्र्याद्
कत्र्याभ्याम्
कत्र्येभ्यः
षष्ठी
कत्र्यस्य
कत्र्ययोः
कत्र्याणाम्
सप्तमी
कत्र्ये
कत्र्ययोः
कत्र्येषु


अन्याः