कत्रणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कत्रणीयः
कत्रणीयौ
कत्रणीयाः
सम्बोधन
कत्रणीय
कत्रणीयौ
कत्रणीयाः
द्वितीया
कत्रणीयम्
कत्रणीयौ
कत्रणीयान्
तृतीया
कत्रणीयेन
कत्रणीयाभ्याम्
कत्रणीयैः
चतुर्थी
कत्रणीयाय
कत्रणीयाभ्याम्
कत्रणीयेभ्यः
पञ्चमी
कत्रणीयात् / कत्रणीयाद्
कत्रणीयाभ्याम्
कत्रणीयेभ्यः
षष्ठी
कत्रणीयस्य
कत्रणीययोः
कत्रणीयानाम्
सप्तमी
कत्रणीये
कत्रणीययोः
कत्रणीयेषु
 
एक
द्वि
बहु
प्रथमा
कत्रणीयः
कत्रणीयौ
कत्रणीयाः
सम्बोधन
कत्रणीय
कत्रणीयौ
कत्रणीयाः
द्वितीया
कत्रणीयम्
कत्रणीयौ
कत्रणीयान्
तृतीया
कत्रणीयेन
कत्रणीयाभ्याम्
कत्रणीयैः
चतुर्थी
कत्रणीयाय
कत्रणीयाभ्याम्
कत्रणीयेभ्यः
पञ्चमी
कत्रणीयात् / कत्रणीयाद्
कत्रणीयाभ्याम्
कत्रणीयेभ्यः
षष्ठी
कत्रणीयस्य
कत्रणीययोः
कत्रणीयानाम्
सप्तमी
कत्रणीये
कत्रणीययोः
कत्रणीयेषु


अन्याः