कत्थ् धातुरूपाणि - कत्थँ श्लाघायाम् - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
कत्थते
कत्थेते
कत्थन्ते
मध्यम
कत्थसे
कत्थेथे
कत्थध्वे
उत्तम
कत्थे
कत्थावहे
कत्थामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चकत्थे
चकत्थाते
चकत्थिरे
मध्यम
चकत्थिषे
चकत्थाथे
चकत्थिध्वे
उत्तम
चकत्थे
चकत्थिवहे
चकत्थिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
कत्थिता
कत्थितारौ
कत्थितारः
मध्यम
कत्थितासे
कत्थितासाथे
कत्थिताध्वे
उत्तम
कत्थिताहे
कत्थितास्वहे
कत्थितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
कत्थिष्यते
कत्थिष्येते
कत्थिष्यन्ते
मध्यम
कत्थिष्यसे
कत्थिष्येथे
कत्थिष्यध्वे
उत्तम
कत्थिष्ये
कत्थिष्यावहे
कत्थिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
कत्थताम्
कत्थेताम्
कत्थन्ताम्
मध्यम
कत्थस्व
कत्थेथाम्
कत्थध्वम्
उत्तम
कत्थै
कत्थावहै
कत्थामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकत्थत
अकत्थेताम्
अकत्थन्त
मध्यम
अकत्थथाः
अकत्थेथाम्
अकत्थध्वम्
उत्तम
अकत्थे
अकत्थावहि
अकत्थामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
कत्थेत
कत्थेयाताम्
कत्थेरन्
मध्यम
कत्थेथाः
कत्थेयाथाम्
कत्थेध्वम्
उत्तम
कत्थेय
कत्थेवहि
कत्थेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
कत्थिषीष्ट
कत्थिषीयास्ताम्
कत्थिषीरन्
मध्यम
कत्थिषीष्ठाः
कत्थिषीयास्थाम्
कत्थिषीध्वम्
उत्तम
कत्थिषीय
कत्थिषीवहि
कत्थिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकत्थिष्ट
अकत्थिषाताम्
अकत्थिषत
मध्यम
अकत्थिष्ठाः
अकत्थिषाथाम्
अकत्थिढ्वम्
उत्तम
अकत्थिषि
अकत्थिष्वहि
अकत्थिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकत्थिष्यत
अकत्थिष्येताम्
अकत्थिष्यन्त
मध्यम
अकत्थिष्यथाः
अकत्थिष्येथाम्
अकत्थिष्यध्वम्
उत्तम
अकत्थिष्ये
अकत्थिष्यावहि
अकत्थिष्यामहि