कण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कणः
कणौ
कणाः
सम्बोधन
कण
कणौ
कणाः
द्वितीया
कणम्
कणौ
कणान्
तृतीया
कणेन
कणाभ्याम्
कणैः
चतुर्थी
कणाय
कणाभ्याम्
कणेभ्यः
पञ्चमी
कणात् / कणाद्
कणाभ्याम्
कणेभ्यः
षष्ठी
कणस्य
कणयोः
कणानाम्
सप्तमी
कणे
कणयोः
कणेषु
 
एक
द्वि
बहु
प्रथमा
कणः
कणौ
कणाः
सम्बोधन
कण
कणौ
कणाः
द्वितीया
कणम्
कणौ
कणान्
तृतीया
कणेन
कणाभ्याम्
कणैः
चतुर्थी
कणाय
कणाभ्याम्
कणेभ्यः
पञ्चमी
कणात् / कणाद्
कणाभ्याम्
कणेभ्यः
षष्ठी
कणस्य
कणयोः
कणानाम्
सप्तमी
कणे
कणयोः
कणेषु


अन्याः