कण्डयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कण्डयितव्यः
कण्डयितव्यौ
कण्डयितव्याः
सम्बोधन
कण्डयितव्य
कण्डयितव्यौ
कण्डयितव्याः
द्वितीया
कण्डयितव्यम्
कण्डयितव्यौ
कण्डयितव्यान्
तृतीया
कण्डयितव्येन
कण्डयितव्याभ्याम्
कण्डयितव्यैः
चतुर्थी
कण्डयितव्याय
कण्डयितव्याभ्याम्
कण्डयितव्येभ्यः
पञ्चमी
कण्डयितव्यात् / कण्डयितव्याद्
कण्डयितव्याभ्याम्
कण्डयितव्येभ्यः
षष्ठी
कण्डयितव्यस्य
कण्डयितव्ययोः
कण्डयितव्यानाम्
सप्तमी
कण्डयितव्ये
कण्डयितव्ययोः
कण्डयितव्येषु
 
एक
द्वि
बहु
प्रथमा
कण्डयितव्यः
कण्डयितव्यौ
कण्डयितव्याः
सम्बोधन
कण्डयितव्य
कण्डयितव्यौ
कण्डयितव्याः
द्वितीया
कण्डयितव्यम्
कण्डयितव्यौ
कण्डयितव्यान्
तृतीया
कण्डयितव्येन
कण्डयितव्याभ्याम्
कण्डयितव्यैः
चतुर्थी
कण्डयितव्याय
कण्डयितव्याभ्याम्
कण्डयितव्येभ्यः
पञ्चमी
कण्डयितव्यात् / कण्डयितव्याद्
कण्डयितव्याभ्याम्
कण्डयितव्येभ्यः
षष्ठी
कण्डयितव्यस्य
कण्डयितव्ययोः
कण्डयितव्यानाम्
सप्तमी
कण्डयितव्ये
कण्डयितव्ययोः
कण्डयितव्येषु


अन्याः