कण्डनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कण्डनीयः
कण्डनीयौ
कण्डनीयाः
सम्बोधन
कण्डनीय
कण्डनीयौ
कण्डनीयाः
द्वितीया
कण्डनीयम्
कण्डनीयौ
कण्डनीयान्
तृतीया
कण्डनीयेन
कण्डनीयाभ्याम्
कण्डनीयैः
चतुर्थी
कण्डनीयाय
कण्डनीयाभ्याम्
कण्डनीयेभ्यः
पञ्चमी
कण्डनीयात् / कण्डनीयाद्
कण्डनीयाभ्याम्
कण्डनीयेभ्यः
षष्ठी
कण्डनीयस्य
कण्डनीययोः
कण्डनीयानाम्
सप्तमी
कण्डनीये
कण्डनीययोः
कण्डनीयेषु
 
एक
द्वि
बहु
प्रथमा
कण्डनीयः
कण्डनीयौ
कण्डनीयाः
सम्बोधन
कण्डनीय
कण्डनीयौ
कण्डनीयाः
द्वितीया
कण्डनीयम्
कण्डनीयौ
कण्डनीयान्
तृतीया
कण्डनीयेन
कण्डनीयाभ्याम्
कण्डनीयैः
चतुर्थी
कण्डनीयाय
कण्डनीयाभ्याम्
कण्डनीयेभ्यः
पञ्चमी
कण्डनीयात् / कण्डनीयाद्
कण्डनीयाभ्याम्
कण्डनीयेभ्यः
षष्ठी
कण्डनीयस्य
कण्डनीययोः
कण्डनीयानाम्
सप्तमी
कण्डनीये
कण्डनीययोः
कण्डनीयेषु


अन्याः