कण्डक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कण्डकः
कण्डकौ
कण्डकाः
सम्बोधन
कण्डक
कण्डकौ
कण्डकाः
द्वितीया
कण्डकम्
कण्डकौ
कण्डकान्
तृतीया
कण्डकेन
कण्डकाभ्याम्
कण्डकैः
चतुर्थी
कण्डकाय
कण्डकाभ्याम्
कण्डकेभ्यः
पञ्चमी
कण्डकात् / कण्डकाद्
कण्डकाभ्याम्
कण्डकेभ्यः
षष्ठी
कण्डकस्य
कण्डकयोः
कण्डकानाम्
सप्तमी
कण्डके
कण्डकयोः
कण्डकेषु
 
एक
द्वि
बहु
प्रथमा
कण्डकः
कण्डकौ
कण्डकाः
सम्बोधन
कण्डक
कण्डकौ
कण्डकाः
द्वितीया
कण्डकम्
कण्डकौ
कण्डकान्
तृतीया
कण्डकेन
कण्डकाभ्याम्
कण्डकैः
चतुर्थी
कण्डकाय
कण्डकाभ्याम्
कण्डकेभ्यः
पञ्चमी
कण्डकात् / कण्डकाद्
कण्डकाभ्याम्
कण्डकेभ्यः
षष्ठी
कण्डकस्य
कण्डकयोः
कण्डकानाम्
सप्तमी
कण्डके
कण्डकयोः
कण्डकेषु


अन्याः