कण्ठयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कण्ठयितव्यः
कण्ठयितव्यौ
कण्ठयितव्याः
सम्बोधन
कण्ठयितव्य
कण्ठयितव्यौ
कण्ठयितव्याः
द्वितीया
कण्ठयितव्यम्
कण्ठयितव्यौ
कण्ठयितव्यान्
तृतीया
कण्ठयितव्येन
कण्ठयितव्याभ्याम्
कण्ठयितव्यैः
चतुर्थी
कण्ठयितव्याय
कण्ठयितव्याभ्याम्
कण्ठयितव्येभ्यः
पञ्चमी
कण्ठयितव्यात् / कण्ठयितव्याद्
कण्ठयितव्याभ्याम्
कण्ठयितव्येभ्यः
षष्ठी
कण्ठयितव्यस्य
कण्ठयितव्ययोः
कण्ठयितव्यानाम्
सप्तमी
कण्ठयितव्ये
कण्ठयितव्ययोः
कण्ठयितव्येषु
 
एक
द्वि
बहु
प्रथमा
कण्ठयितव्यः
कण्ठयितव्यौ
कण्ठयितव्याः
सम्बोधन
कण्ठयितव्य
कण्ठयितव्यौ
कण्ठयितव्याः
द्वितीया
कण्ठयितव्यम्
कण्ठयितव्यौ
कण्ठयितव्यान्
तृतीया
कण्ठयितव्येन
कण्ठयितव्याभ्याम्
कण्ठयितव्यैः
चतुर्थी
कण्ठयितव्याय
कण्ठयितव्याभ्याम्
कण्ठयितव्येभ्यः
पञ्चमी
कण्ठयितव्यात् / कण्ठयितव्याद्
कण्ठयितव्याभ्याम्
कण्ठयितव्येभ्यः
षष्ठी
कण्ठयितव्यस्य
कण्ठयितव्ययोः
कण्ठयितव्यानाम्
सप्तमी
कण्ठयितव्ये
कण्ठयितव्ययोः
कण्ठयितव्येषु


अन्याः