कण्टक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कण्टकः
कण्टकौ
कण्टकाः
सम्बोधन
कण्टक
कण्टकौ
कण्टकाः
द्वितीया
कण्टकम्
कण्टकौ
कण्टकान्
तृतीया
कण्टकेन
कण्टकाभ्याम्
कण्टकैः
चतुर्थी
कण्टकाय
कण्टकाभ्याम्
कण्टकेभ्यः
पञ्चमी
कण्टकात् / कण्टकाद्
कण्टकाभ्याम्
कण्टकेभ्यः
षष्ठी
कण्टकस्य
कण्टकयोः
कण्टकानाम्
सप्तमी
कण्टके
कण्टकयोः
कण्टकेषु
 
एक
द्वि
बहु
प्रथमा
कण्टकः
कण्टकौ
कण्टकाः
सम्बोधन
कण्टक
कण्टकौ
कण्टकाः
द्वितीया
कण्टकम्
कण्टकौ
कण्टकान्
तृतीया
कण्टकेन
कण्टकाभ्याम्
कण्टकैः
चतुर्थी
कण्टकाय
कण्टकाभ्याम्
कण्टकेभ्यः
पञ्चमी
कण्टकात् / कण्टकाद्
कण्टकाभ्याम्
कण्टकेभ्यः
षष्ठी
कण्टकस्य
कण्टकयोः
कण्टकानाम्
सप्तमी
कण्टके
कण्टकयोः
कण्टकेषु


अन्याः