कणितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कणितव्यः
कणितव्यौ
कणितव्याः
सम्बोधन
कणितव्य
कणितव्यौ
कणितव्याः
द्वितीया
कणितव्यम्
कणितव्यौ
कणितव्यान्
तृतीया
कणितव्येन
कणितव्याभ्याम्
कणितव्यैः
चतुर्थी
कणितव्याय
कणितव्याभ्याम्
कणितव्येभ्यः
पञ्चमी
कणितव्यात् / कणितव्याद्
कणितव्याभ्याम्
कणितव्येभ्यः
षष्ठी
कणितव्यस्य
कणितव्ययोः
कणितव्यानाम्
सप्तमी
कणितव्ये
कणितव्ययोः
कणितव्येषु
 
एक
द्वि
बहु
प्रथमा
कणितव्यः
कणितव्यौ
कणितव्याः
सम्बोधन
कणितव्य
कणितव्यौ
कणितव्याः
द्वितीया
कणितव्यम्
कणितव्यौ
कणितव्यान्
तृतीया
कणितव्येन
कणितव्याभ्याम्
कणितव्यैः
चतुर्थी
कणितव्याय
कणितव्याभ्याम्
कणितव्येभ्यः
पञ्चमी
कणितव्यात् / कणितव्याद्
कणितव्याभ्याम्
कणितव्येभ्यः
षष्ठी
कणितव्यस्य
कणितव्ययोः
कणितव्यानाम्
सप्तमी
कणितव्ये
कणितव्ययोः
कणितव्येषु


अन्याः