कणनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कणनीयः
कणनीयौ
कणनीयाः
सम्बोधन
कणनीय
कणनीयौ
कणनीयाः
द्वितीया
कणनीयम्
कणनीयौ
कणनीयान्
तृतीया
कणनीयेन
कणनीयाभ्याम्
कणनीयैः
चतुर्थी
कणनीयाय
कणनीयाभ्याम्
कणनीयेभ्यः
पञ्चमी
कणनीयात् / कणनीयाद्
कणनीयाभ्याम्
कणनीयेभ्यः
षष्ठी
कणनीयस्य
कणनीययोः
कणनीयानाम्
सप्तमी
कणनीये
कणनीययोः
कणनीयेषु
 
एक
द्वि
बहु
प्रथमा
कणनीयः
कणनीयौ
कणनीयाः
सम्बोधन
कणनीय
कणनीयौ
कणनीयाः
द्वितीया
कणनीयम्
कणनीयौ
कणनीयान्
तृतीया
कणनीयेन
कणनीयाभ्याम्
कणनीयैः
चतुर्थी
कणनीयाय
कणनीयाभ्याम्
कणनीयेभ्यः
पञ्चमी
कणनीयात् / कणनीयाद्
कणनीयाभ्याम्
कणनीयेभ्यः
षष्ठी
कणनीयस्य
कणनीययोः
कणनीयानाम्
सप्तमी
कणनीये
कणनीययोः
कणनीयेषु


अन्याः