कडित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कडितः
कडितौ
कडिताः
सम्बोधन
कडित
कडितौ
कडिताः
द्वितीया
कडितम्
कडितौ
कडितान्
तृतीया
कडितेन
कडिताभ्याम्
कडितैः
चतुर्थी
कडिताय
कडिताभ्याम्
कडितेभ्यः
पञ्चमी
कडितात् / कडिताद्
कडिताभ्याम्
कडितेभ्यः
षष्ठी
कडितस्य
कडितयोः
कडितानाम्
सप्तमी
कडिते
कडितयोः
कडितेषु
 
एक
द्वि
बहु
प्रथमा
कडितः
कडितौ
कडिताः
सम्बोधन
कडित
कडितौ
कडिताः
द्वितीया
कडितम्
कडितौ
कडितान्
तृतीया
कडितेन
कडिताभ्याम्
कडितैः
चतुर्थी
कडिताय
कडिताभ्याम्
कडितेभ्यः
पञ्चमी
कडितात् / कडिताद्
कडिताभ्याम्
कडितेभ्यः
षष्ठी
कडितस्य
कडितयोः
कडितानाम्
सप्तमी
कडिते
कडितयोः
कडितेषु


अन्याः