कठित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कठितः
कठितौ
कठिताः
सम्बोधन
कठित
कठितौ
कठिताः
द्वितीया
कठितम्
कठितौ
कठितान्
तृतीया
कठितेन
कठिताभ्याम्
कठितैः
चतुर्थी
कठिताय
कठिताभ्याम्
कठितेभ्यः
पञ्चमी
कठितात् / कठिताद्
कठिताभ्याम्
कठितेभ्यः
षष्ठी
कठितस्य
कठितयोः
कठितानाम्
सप्तमी
कठिते
कठितयोः
कठितेषु
 
एक
द्वि
बहु
प्रथमा
कठितः
कठितौ
कठिताः
सम्बोधन
कठित
कठितौ
कठिताः
द्वितीया
कठितम्
कठितौ
कठितान्
तृतीया
कठितेन
कठिताभ्याम्
कठितैः
चतुर्थी
कठिताय
कठिताभ्याम्
कठितेभ्यः
पञ्चमी
कठितात् / कठिताद्
कठिताभ्याम्
कठितेभ्यः
षष्ठी
कठितस्य
कठितयोः
कठितानाम्
सप्तमी
कठिते
कठितयोः
कठितेषु


अन्याः