कठितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कठितव्यः
कठितव्यौ
कठितव्याः
सम्बोधन
कठितव्य
कठितव्यौ
कठितव्याः
द्वितीया
कठितव्यम्
कठितव्यौ
कठितव्यान्
तृतीया
कठितव्येन
कठितव्याभ्याम्
कठितव्यैः
चतुर्थी
कठितव्याय
कठितव्याभ्याम्
कठितव्येभ्यः
पञ्चमी
कठितव्यात् / कठितव्याद्
कठितव्याभ्याम्
कठितव्येभ्यः
षष्ठी
कठितव्यस्य
कठितव्ययोः
कठितव्यानाम्
सप्तमी
कठितव्ये
कठितव्ययोः
कठितव्येषु
 
एक
द्वि
बहु
प्रथमा
कठितव्यः
कठितव्यौ
कठितव्याः
सम्बोधन
कठितव्य
कठितव्यौ
कठितव्याः
द्वितीया
कठितव्यम्
कठितव्यौ
कठितव्यान्
तृतीया
कठितव्येन
कठितव्याभ्याम्
कठितव्यैः
चतुर्थी
कठितव्याय
कठितव्याभ्याम्
कठितव्येभ्यः
पञ्चमी
कठितव्यात् / कठितव्याद्
कठितव्याभ्याम्
कठितव्येभ्यः
षष्ठी
कठितव्यस्य
कठितव्ययोः
कठितव्यानाम्
सप्तमी
कठितव्ये
कठितव्ययोः
कठितव्येषु


अन्याः