कठनीय Shabd Roop
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कठनीयः
कठनीयौ
कठनीयाः
सम्बोधन
कठनीय
कठनीयौ
कठनीयाः
द्वितीया
कठनीयम्
कठनीयौ
कठनीयान्
तृतीया
कठनीयेन
कठनीयाभ्याम्
कठनीयैः
चतुर्थी
कठनीयाय
कठनीयाभ्याम्
कठनीयेभ्यः
पञ्चमी
कठनीयात् / कठनीयाद्
कठनीयाभ्याम्
कठनीयेभ्यः
षष्ठी
कठनीयस्य
कठनीययोः
कठनीयानाम्
सप्तमी
कठनीये
कठनीययोः
कठनीयेषु
एक
द्वि
बहु
प्रथमा
कठनीयः
कठनीयौ
कठनीयाः
सम्बोधन
कठनीय
कठनीयौ
कठनीयाः
द्वितीया
कठनीयम्
कठनीयौ
कठनीयान्
तृतीया
कठनीयेन
कठनीयाभ्याम्
कठनीयैः
चतुर्थी
कठनीयाय
कठनीयाभ्याम्
कठनीयेभ्यः
पञ्चमी
कठनीयात् / कठनीयाद्
कठनीयाभ्याम्
कठनीयेभ्यः
षष्ठी
कठनीयस्य
कठनीययोः
कठनीयानाम्
सप्तमी
कठनीये
कठनीययोः
कठनीयेषु
Others