कट्ट शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कट्टः
कट्टौ
कट्टाः
सम्बोधन
कट्ट
कट्टौ
कट्टाः
द्वितीया
कट्टम्
कट्टौ
कट्टान्
तृतीया
कट्टेन
कट्टाभ्याम्
कट्टैः
चतुर्थी
कट्टाय
कट्टाभ्याम्
कट्टेभ्यः
पञ्चमी
कट्टात् / कट्टाद्
कट्टाभ्याम्
कट्टेभ्यः
षष्ठी
कट्टस्य
कट्टयोः
कट्टानाम्
सप्तमी
कट्टे
कट्टयोः
कट्टेषु
 
एक
द्वि
बहु
प्रथमा
कट्टः
कट्टौ
कट्टाः
सम्बोधन
कट्ट
कट्टौ
कट्टाः
द्वितीया
कट्टम्
कट्टौ
कट्टान्
तृतीया
कट्टेन
कट्टाभ्याम्
कट्टैः
चतुर्थी
कट्टाय
कट्टाभ्याम्
कट्टेभ्यः
पञ्चमी
कट्टात् / कट्टाद्
कट्टाभ्याम्
कट्टेभ्यः
षष्ठी
कट्टस्य
कट्टयोः
कट्टानाम्
सप्तमी
कट्टे
कट्टयोः
कट्टेषु


अन्याः