कञ्च शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कञ्चः
कञ्चौ
कञ्चाः
सम्बोधन
कञ्च
कञ्चौ
कञ्चाः
द्वितीया
कञ्चम्
कञ्चौ
कञ्चान्
तृतीया
कञ्चेन
कञ्चाभ्याम्
कञ्चैः
चतुर्थी
कञ्चाय
कञ्चाभ्याम्
कञ्चेभ्यः
पञ्चमी
कञ्चात् / कञ्चाद्
कञ्चाभ्याम्
कञ्चेभ्यः
षष्ठी
कञ्चस्य
कञ्चयोः
कञ्चानाम्
सप्तमी
कञ्चे
कञ्चयोः
कञ्चेषु
 
एक
द्वि
बहु
प्रथमा
कञ्चः
कञ्चौ
कञ्चाः
सम्बोधन
कञ्च
कञ्चौ
कञ्चाः
द्वितीया
कञ्चम्
कञ्चौ
कञ्चान्
तृतीया
कञ्चेन
कञ्चाभ्याम्
कञ्चैः
चतुर्थी
कञ्चाय
कञ्चाभ्याम्
कञ्चेभ्यः
पञ्चमी
कञ्चात् / कञ्चाद्
कञ्चाभ्याम्
कञ्चेभ्यः
षष्ठी
कञ्चस्य
कञ्चयोः
कञ्चानाम्
सप्तमी
कञ्चे
कञ्चयोः
कञ्चेषु


अन्याः