कञ्च्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कञ्च्यः
कञ्च्यौ
कञ्च्याः
सम्बोधन
कञ्च्य
कञ्च्यौ
कञ्च्याः
द्वितीया
कञ्च्यम्
कञ्च्यौ
कञ्च्यान्
तृतीया
कञ्च्येन
कञ्च्याभ्याम्
कञ्च्यैः
चतुर्थी
कञ्च्याय
कञ्च्याभ्याम्
कञ्च्येभ्यः
पञ्चमी
कञ्च्यात् / कञ्च्याद्
कञ्च्याभ्याम्
कञ्च्येभ्यः
षष्ठी
कञ्च्यस्य
कञ्च्ययोः
कञ्च्यानाम्
सप्तमी
कञ्च्ये
कञ्च्ययोः
कञ्च्येषु
 
एक
द्वि
बहु
प्रथमा
कञ्च्यः
कञ्च्यौ
कञ्च्याः
सम्बोधन
कञ्च्य
कञ्च्यौ
कञ्च्याः
द्वितीया
कञ्च्यम्
कञ्च्यौ
कञ्च्यान्
तृतीया
कञ्च्येन
कञ्च्याभ्याम्
कञ्च्यैः
चतुर्थी
कञ्च्याय
कञ्च्याभ्याम्
कञ्च्येभ्यः
पञ्चमी
कञ्च्यात् / कञ्च्याद्
कञ्च्याभ्याम्
कञ्च्येभ्यः
षष्ठी
कञ्च्यस्य
कञ्च्ययोः
कञ्च्यानाम्
सप्तमी
कञ्च्ये
कञ्च्ययोः
कञ्च्येषु


अन्याः