कञ्चुक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कञ्चुकः
कञ्चुकौ
कञ्चुकाः
सम्बोधन
कञ्चुक
कञ्चुकौ
कञ्चुकाः
द्वितीया
कञ्चुकम्
कञ्चुकौ
कञ्चुकान्
तृतीया
कञ्चुकेन
कञ्चुकाभ्याम्
कञ्चुकैः
चतुर्थी
कञ्चुकाय
कञ्चुकाभ्याम्
कञ्चुकेभ्यः
पञ्चमी
कञ्चुकात् / कञ्चुकाद्
कञ्चुकाभ्याम्
कञ्चुकेभ्यः
षष्ठी
कञ्चुकस्य
कञ्चुकयोः
कञ्चुकानाम्
सप्तमी
कञ्चुके
कञ्चुकयोः
कञ्चुकेषु
 
एक
द्वि
बहु
प्रथमा
कञ्चुकः
कञ्चुकौ
कञ्चुकाः
सम्बोधन
कञ्चुक
कञ्चुकौ
कञ्चुकाः
द्वितीया
कञ्चुकम्
कञ्चुकौ
कञ्चुकान्
तृतीया
कञ्चुकेन
कञ्चुकाभ्याम्
कञ्चुकैः
चतुर्थी
कञ्चुकाय
कञ्चुकाभ्याम्
कञ्चुकेभ्यः
पञ्चमी
कञ्चुकात् / कञ्चुकाद्
कञ्चुकाभ्याम्
कञ्चुकेभ्यः
षष्ठी
कञ्चुकस्य
कञ्चुकयोः
कञ्चुकानाम्
सप्तमी
कञ्चुके
कञ्चुकयोः
कञ्चुकेषु


अन्याः